अभ्यास १ वाच्य परिवर्तन

रावणः सीतां नयति।

  • रावणेन सीता नीयते।

आञ्जनेयः रामं नमति।

  • आञ्जनेयेन रामः नम्यते।

बालकः रोटिकां खादति।

  • बालकेन रोटिका खाद्यते।

शिष्यः श्लोकं लिखति।

  • शिष्येण श्लोकः लिख्यते।

आचार्यः श्लोकं पाठयति।

  • आचार्येण श्लोकः पाठ्यते।

आचार्यः संस्कृतं पाठयति।

  • आचार्येण संस्कृतं पाठ्यते।

गणेशः वस्त्रं प्रक्षालयति।

  • गणेशेन वस्त्रं प्रक्षाल्यते।

छात्रः विद्यालयं गच्छति।

  • छात्रेण विद्यालयः गम्यते।

भक्तः देवस्य मूर्तिं पश्यति।

  • भक्तेन देवस्य मूर्तिः दृश्यते।

शिष्यः श्लोकान् लिखति।

  • शिष्येण श्लोकाः लिख्यन्ते।

आचार्यः पाठान् पाठयति।

  • आचार्येण पाठाः पाठ्यन्ते

छात्रः पाठान् पठति।

  • छात्रेण पाठाः पठ्यन्ते।

आञ्जनेयः रामस्य चरणौ नमति।

  • आञ्जनेयेन रामस्य चरणौ नम्येते।

अनिलः विद्यालयं चालयति।

  • अनिलेन विद्यालयः चाल्यते।

अनिलकिशोरौ विद्यालयं चालयतः।

  • अनिलकिशोराभ्यां विद्यालयः चाल्यते।

मधुकरः संस्कृतं पठति।

  • मधुकरेण संस्कृतं पठ्यते।

मधुकरः संस्कृतसङ्गीते पठति।

  • मधुकरेण संस्कृतसङ्गीते पठ्येते।

कृषकः वृषभं मारयति।

त्वं वाक्यं कथयसि।

  • त्वया वाक्यं कथ्यते।

ईश्वरः त्वां रक्षति।

  • ईश्वरेण त्वं रक्ष्यसे।

शिक्षकः त्वां मारयति।

  • शिक्षकेण त्वं मार्यसे।

शिक्षकः युवां मारयति।

  • शिक्षकेण युवां मार्येथे।

महेशः त्वां पश्यति।

  • महेशेन त्वं दृश्यसे।

त्वं महेशं पश्यसि।

  • त्वया महेशः दृश्यते।

त्वं रोटिकां खादसि।

  • त्वया रोटिका खाद्यते।

त्वं रोटिकाः खादसि।    

  • त्वया रोटिकाः खाद्यन्ते।

रोटिका त्वां खादति। रोटिका तुम्हे खाती है।

  • रोटिकया त्वं खाद्यसे। रोटी से तुम खाए जाते हो।

यूयं संस्कृतं पठथ।

  • युष्माभिः संस्कृतं पठ्यते।

अहं गणेशं नमामि।

  • मया गणेशः नम्यते।

गणेशः मां रक्षति।

  • गणेशेन अहं रक्ष्ये।

अहं गृहं गच्छामि।

  • मया गृहं गम्यते।

अहं मन्दिरं गच्छामि।

  • मया मन्दिरं गम्यते।

वयं संस्कृतं पठामः।

  • अस्माभिः संस्कृतं पठ्यते।

आवां संस्कृतं पठावः।

  • आवाभ्यां संस्कृतं पठ्यते।

जननी मां मारयति।

  • जनन्या अहं मार्ये।

अहं मातरं वन्दे।

  • मया माता वन्द्यते।

ईश्वरः अस्मान् रक्षति।

  • ईश्वरेण वयं रक्ष्यामहे।

अहं चन्द्रं पश्यामि।

  • मया चन्द्रः दृश्यते।

चन्द्रः मां पश्यति।

  • चन्द्रेण अहं दृश्ये।

Leave a Reply