मध्यम पुरुष वाच्य

सूत्र

  • कर्तृवाच्य – (कर्ता + प्रथमा) (कर्म + द्वितीया) (क्रिया – धातु + परस्मैपद/आत्मनेपद)
    • कर्तृवाच्य में क्रिया कर्ता के अनुरूप होती है।
  • कर्मवाच्य – (कर्ता + तृतीया) (कर्म + प्रथमा) (क्रिया – धातु + य + आत्मनेपद)
    • कर्मवाच्य में क्रिया कर्म के अनुरूप होती है।

उदाहरण

 २.२+
प्रथमात्वम् – सि/सेयुवाम् – थः/इथेयूयम् – थ/ध्वे
द्वितीयात्वाम्युवाम्युष्मान्
तृतीयात्वयायुवाभ्याम्युष्माभिः
  1. त्वं पाठं पठसि।
    त्वया पाठः पठ्यते।
  2. त्वं श्लोकं लिखसि।
    त्वया श्लोकः लिख्यते।
  3. त्वं कवितां रचयसि।
    त्वया कविता रच्यते।
  4. त्वं लेखं लिखसि।
    त्वया लेखः लिख्यते।
  5. त्वं रोटिकां खादसि।
    त्वया रोटिका खाद्यते।
  6. युवां पाठं पठथः
    युवाभ्यां पाठः पठ्यते।
  7. युवां फलं खादतः।
    युवाभ्यां फलं खाद्यते।
  8. यूयं विद्यालयान् गच्छथ।
    युष्माभिः विद्यालयाः गम्यन्ते।
  9. यूयं देवौ नमथ।
    युष्माभिः देवौ नम्येते।
  10. यूयं संस्कृतं पठथ।
    यूष्माभिः संस्कृतं पठ्यते।
  11. रामः त्वां नमति।
    रामेण त्वं नम्यसे।
  12. गणेशः त्वां पश्यति। (दृश्)
    गणेशेन त्वं दृश्यसे।
  13. बालिका त्वां नयति। (नी)
    बालिकया त्वं नीयसे।
  14. शिक्षकः युवां पाठयति।
    शिक्षकेण युवां पाठ्येथे।
  15. आचार्यः युवां शिक्षयति।
    आचार्येण युवां शिक्ष्येथे।
  16. देवः युष्मान् पोषयति।
    देवेन यूयं पोष्यध्वे
  17. जनकः युष्मान् रक्षति।
    जनकेन यूयं रक्ष्यध्वे।

Leave a Comment