Skip to content
सूत्र
- कर्तृवाच्य – (कर्ता + प्रथमा) (कर्म + द्वितीया) (क्रिया – धातु + परस्मैपद/आत्मनेपद)
- कर्तृवाच्य में क्रिया कर्ता के अनुरूप होती है।
- कर्मवाच्य – (कर्ता + तृतीया) (कर्म + प्रथमा) (क्रिया – धातु + य + आत्मनेपद)
- कर्मवाच्य में क्रिया कर्म के अनुरूप होती है।
उदाहरण
| १ | २. | २+ |
प्रथमा | त्वम् – सि/से | युवाम् – थः/इथे | यूयम् – थ/ध्वे |
द्वितीया | त्वाम् | युवाम् | युष्मान् |
तृतीया | त्वया | युवाभ्याम् | युष्माभिः |
- त्वं पाठं पठसि।
त्वया पाठः पठ्यते। - त्वं श्लोकं लिखसि।
त्वया श्लोकः लिख्यते। - त्वं कवितां रचयसि।
त्वया कविता रच्यते। - त्वं लेखं लिखसि।
त्वया लेखः लिख्यते। - त्वं रोटिकां खादसि।
त्वया रोटिका खाद्यते। - युवां पाठं पठथः।
युवाभ्यां पाठः पठ्यते। - युवां फलं खादतः।
युवाभ्यां फलं खाद्यते। - यूयं विद्यालयान् गच्छथ।
युष्माभिः विद्यालयाः गम्यन्ते। - यूयं देवौ नमथ।
युष्माभिः देवौ नम्येते। - यूयं संस्कृतं पठथ।
यूष्माभिः संस्कृतं पठ्यते। - रामः त्वां नमति।
रामेण त्वं नम्यसे। - गणेशः त्वां पश्यति। (दृश्)
गणेशेन त्वं दृश्यसे। - बालिका त्वां नयति। (नी)
बालिकया त्वं नीयसे। - शिक्षकः युवां पाठयति।
शिक्षकेण युवां पाठ्येथे। - आचार्यः युवां शिक्षयति।
आचार्येण युवां शिक्ष्येथे। - देवः युष्मान् पोषयति।
देवेन यूयं पोष्यध्वे। - जनकः युष्मान् रक्षति।
जनकेन यूयं रक्ष्यध्वे।