कारक अर्थ

विभक्तिःकारकार्थःआङ्लार्थःहिन्दी प्रत्ययःआङ्ग्लोपसर्गःउदाहरणम्
प्रथमाकर्ताSubject –– बालकः
द्वितीयाकर्मObjectकोToबालकम् – बालक को
तृतीयाकरणइन्स्ट्रुमेंटसे / के द्वाराबायबालकेन – बालक के द्वारा
चतुर्थीसम्प्रदानरिसीव्हरको / के लिएफॉर / टूबालकाय – बालक के लिए
पञ्चमीअपादानसेपरेशनसेफ्रॉमबालकात् – बालक से
षष्ठीसम्बन्धरिलेशनका / के / कीऑफ / ‘sबालकस्य – बालक का
सप्तमीअधिकरणलोकेशनमें / परइन / ऑनबालके – बालक पर

वाक्ये प्रयोगः

प्रथमा विभक्तिः

  • बालक जाता है।
  • बालकः गच्छति।

द्वितीया विभक्तिः

  • माँ बालक को मारती है।
  • अम्बा बालकं मारयति।

तृतीया विभक्तिः

  • बालक के द्वारा श्लोक पढ़ा जाता है।
  • बालकेन श्लोकः पठ्यते।

चतुर्थी विभक्तिः

  • माँ बालक के लिए रोटी पकाती है।
  • अम्बा बालकाय रोटिकां पचति।

पञ्चमी विभक्तिः

  • मैं बालक से पैसा लेता हूँ।
  • अहं बालकात् धनं स्वीकरोमि।

षष्ठी विभक्तिः

  • मैं बालक का शिक्षक हूँ।
  • अहम् बालकस्य अध्यापकः अस्मि।

सप्तमी विभक्तिः

  • मैं बालक पर विश्वास करता हूँ।

अहं बालके विश्वासं करोमि।

Leave a Comment