एतत् शब्द रूप

विभक्ति

प्रथमा

एषः – एतौ – एते

  • यह बालक है। This is a boy.
  • एषः बालकः अस्ति।
  • ये दोनों बालक हैं। These both are boys.
  • एतौ बालकौ स्तः।
  • ये सब बालक हैं। These all are boys.
  • एते बालकाः सन्ति।

द्वितीया

एतम् – एतौ – एतान्

  • मैं इस बालक को पढ़ाता हूँ। I teach this boy.
  • अहम् एतम् बालकं पाठयामि।
  • मैं इन दोनों बालकों को पढ़ाता हूँ। I teach these both boys.
  • अहम् एतौ बालकौ पाठयामि।
  • मैं इन सब बालकों को पढ़ाता हूँ। I teach these all boys.
  • अहम् एतान् बालकान् पाठयामि।

तृतीया

एतेन – एताभ्याम् – एतैः

  • इस बालक के द्वारा श्लोक पढ़ा जाता है। The Shlok is read by this boy.
  • एतेन बालकेन श्लोकः पठ्यते।
  • इन दोनों बालकों के द्वारा श्लोक पढ़ा जाता है। The Shlok is read by these both boys.
  • एताभ्यां बालकाभ्यां श्लोकः पठ्यते।
  • इन सब बालकों के द्वारा श्लोक पढ़ा जाता है। The Shlok is read by all these boy.
  • एतैः बालकैः श्लोकः पठ्यते।

चतुर्थी

एतस्मै – एताभ्याम् – एतेभ्यः

  • इस बालक के लिए माँ रोटी पकाती है। Mother cooks roti for this boy.
  • एतस्मै बालकाय अम्बा रोटिकां पचति।
  • इन दोनों बालकों के लिए माँ रोटी पकाती है। Mother cooks roti for these both boys.
  • एताभ्यां बालकाभ्यां अम्बा रोटिकां पचति।
  • इन सभी बालकों के लिए माँ रोटी पकाती है। Mother cooks roti for all these boys.
  • एतेभ्यः बालकेभ्यः अम्बा रोटिकां पचति।

पञ्चमी

एतस्मात् – एताभ्याम् – एतेभ्यः

  • मैं इस बालक से पुस्तक लेता हूँ। आय टेक बुक फ्रॉम धिस बॉय
  • अहम् एतस्मात् बालकात् पुस्तकं स्वीकरोमि।
  • मैं इन दोनों बालकों से पुस्तक लेता हूँ। आट टेक बुक फ्रॉम दीज़ बोथ बॉईज़।
  • अहम् एताभ्यां बालकाभ्यां पुस्तकं स्वीकरोमि।
  • मैं इन सब बालकों से पुस्तक लेता हूँ। आय टेक बुक फ्रॉम ऑल दीज़ बॉईज्।
  • अहम् एतेभ्यः बालकेभ्यः पुस्तकं स्वीकरोमि।

षष्ठी

एतस्य – एतयोः – एतेषाम्

  • मैं इस बालक का शिक्षक हूँ। आय एम द टीचर ऑफ धिस बॉय
  • अहम् एतस्य बालकस्य शिक्षकः अस्मि।
  • मैं इन दोनों बालकों का शिक्षक हूँ। आय एम द टीचर ऑफ दीज बोथ बॉईज।
  • अहम् एतयोः बालकयोः शिक्षकः अस्मि।
  • मैं इन सब बालकों का शिक्षक हूँ। आय एम द टीचर ऑफ ऑल दीज बॉईज।
  • अहम् एतेषां बालकानां शिक्षकः अस्मि।

सप्तमी

एतस्मिन् – एतयोः – एतेषु

  • मैं इस बालक पर विश्वास नहीं करता हूँ।
  • अहम् एतस्मिन् बालके विश्वासं न करोमि।
  • मैं इन दोनों बालकों पर विश्वास नहीं करता हूँ।
  • अहम् एतयोः बालकयोः विश्वासं न करोमि।
  • मैं इन सब बालकों पर विश्वास नहीं करता हूँ।
  • अहम् एतेषु बालकेषु विश्वासं न करोमि।

Leave a Reply