विभक्ति
प्रथमा
एषः – एतौ – एते
- यह बालक है। This is a boy.
- एषः बालकः अस्ति।
- ये दोनों बालक हैं। These both are boys.
- एतौ बालकौ स्तः।
- ये सब बालक हैं। These all are boys.
- एते बालकाः सन्ति।
द्वितीया
एतम् – एतौ – एतान्
- मैं इस बालक को पढ़ाता हूँ। I teach this boy.
- अहम् एतम् बालकं पाठयामि।
- मैं इन दोनों बालकों को पढ़ाता हूँ। I teach these both boys.
- अहम् एतौ बालकौ पाठयामि।
- मैं इन सब बालकों को पढ़ाता हूँ। I teach these all boys.
- अहम् एतान् बालकान् पाठयामि।
तृतीया
एतेन – एताभ्याम् – एतैः
- इस बालक के द्वारा श्लोक पढ़ा जाता है। The Shlok is read by this boy.
- एतेन बालकेन श्लोकः पठ्यते।
- इन दोनों बालकों के द्वारा श्लोक पढ़ा जाता है। The Shlok is read by these both boys.
- एताभ्यां बालकाभ्यां श्लोकः पठ्यते।
- इन सब बालकों के द्वारा श्लोक पढ़ा जाता है। The Shlok is read by all these boy.
- एतैः बालकैः श्लोकः पठ्यते।
चतुर्थी
एतस्मै – एताभ्याम् – एतेभ्यः
- इस बालक के लिए माँ रोटी पकाती है। Mother cooks roti for this boy.
- एतस्मै बालकाय अम्बा रोटिकां पचति।
- इन दोनों बालकों के लिए माँ रोटी पकाती है। Mother cooks roti for these both boys.
- एताभ्यां बालकाभ्यां अम्बा रोटिकां पचति।
- इन सभी बालकों के लिए माँ रोटी पकाती है। Mother cooks roti for all these boys.
- एतेभ्यः बालकेभ्यः अम्बा रोटिकां पचति।
पञ्चमी
एतस्मात् – एताभ्याम् – एतेभ्यः
- मैं इस बालक से पुस्तक लेता हूँ। आय टेक बुक फ्रॉम धिस बॉय।
- अहम् एतस्मात् बालकात् पुस्तकं स्वीकरोमि।
- मैं इन दोनों बालकों से पुस्तक लेता हूँ। आट टेक बुक फ्रॉम दीज़ बोथ बॉईज़।
- अहम् एताभ्यां बालकाभ्यां पुस्तकं स्वीकरोमि।
- मैं इन सब बालकों से पुस्तक लेता हूँ। आय टेक बुक फ्रॉम ऑल दीज़ बॉईज्।
- अहम् एतेभ्यः बालकेभ्यः पुस्तकं स्वीकरोमि।
षष्ठी
एतस्य – एतयोः – एतेषाम्
- मैं इस बालक का शिक्षक हूँ। आय एम द टीचर ऑफ धिस बॉय।
- अहम् एतस्य बालकस्य शिक्षकः अस्मि।
- मैं इन दोनों बालकों का शिक्षक हूँ। आय एम द टीचर ऑफ दीज बोथ बॉईज।
- अहम् एतयोः बालकयोः शिक्षकः अस्मि।
- मैं इन सब बालकों का शिक्षक हूँ। आय एम द टीचर ऑफ ऑल दीज बॉईज।
- अहम् एतेषां बालकानां शिक्षकः अस्मि।
सप्तमी
एतस्मिन् – एतयोः – एतेषु
- मैं इस बालक पर विश्वास नहीं करता हूँ।
- अहम् एतस्मिन् बालके विश्वासं न करोमि।
- मैं इन दोनों बालकों पर विश्वास नहीं करता हूँ।
- अहम् एतयोः बालकयोः विश्वासं न करोमि।
- मैं इन सब बालकों पर विश्वास नहीं करता हूँ।
- अहम् एतेषु बालकेषु विश्वासं न करोमि।