सन्धिप्रकरणम् कक्षा दशमी (२०१९ – २०) CBSE

यहां कक्षा दशमी संस्कृत विषय के २०१९-२० इस शैक्षिक वर्ष के लिए निर्धारित सभी सन्धियोंं के सूत्र तथा उदाहरण एकत्रित किए गए हैं। सभी सूत्रों को एक नजर में समझने के लिए यह बहुत उपयोगी है। कक्षा दशमी के लिए निर्धारित सन्धि –

१. व्यञ्जनसन्धयः

i. तुगागमः ii. मोऽनुस्वारः iii. जश्त्वम् iv. अनुनासिकत्वम्

२. विसर्गसन्धयः

i. उत्वम् ii. रुत्वम् iii. सत्वम् iv. लोपः

अधुना एकैकशः सन्धीनां सूत्राणि उदाहरणानि लिख्यन्ते।

१. व्यञ्जनसन्धयः

I. तुगागमः

क. स्वरः + छ् = स्वरः + च् + छ्
– ग + छति = गच्छति
– म्ले + छति = म्लेच्छति
ख. दीर्घस्वरः(पदान्तः) + छ् = दीर्घस्वरः(पदान्तः) + च्(विकल्पेन) छ्
– देवी + छलयति = देवीच्छलयति / देवी छलयति
– लक्षी + छाया = लक्ष्मीच्छाया / लक्ष्मीछाया

II. मोऽनुस्वारः

म्(पदान्तः) + व्यञ्जनम् = म् -> अनुस्वारः
– हरिम् + वन्दे = हरिं वन्दे
– अहम् + पठामि = अहं पठामि

III. जश्त्वम् (प्रथमवर्णस्य तृतीयवर्णे परिवर्तनम्)

कचटतप + मृदुवर्णः = कचटतप -> गजडदब
– वाक् + ईशः = वागीशः
– अच् + अन्तः = अजन्तः
– षट् + आननः = षडाननः
– सत् + आचारः = सदाचारः
– अप् + जः = अब्जः

IV. अनुनासिकत्वम् (प्रथमवर्णस्य पञ्चमवर्णे परिवर्तनम्)

कचटतप + अनुनासिकः = कचटतप -> ङञणनम
– वाक् + मयः = वाङ्मयः
– षट् + मुखः = षण्मुखः
– जगत् + माता = जगन्माता

२. विसर्गसन्धयः

I. उत्वम्

अ + : + मृदुवर्णः
अ + उ + मृदुवर्णः ….. इति उत्वम्।
ओ + मृदुवर्णः ….. इति गुणः।
– मनः + विकारः = मनोविकारः
– अर्जुनः + जयति = अर्जुनो जयति

II. रुत्वम्

अ/आ भिन्नस्वरः + : + मृदुवर्णः = : -> र्
– धनुः + वेदः = धनुर्वेदः
– मुनिः + जयति = मुनिर्जयति
– मुनिः + अजयत् = मुनिरजयत्

III. सत्वम्

i. : + त्/थ्/स् = : -> स्
– छात्राः + तरन्ति = छात्रास्तरन्ति
– नमः + ते = नमस्ते
– गुरोः + सेवा = गुरोस्सेवा
ii. : + च्/छ्/श् = : -> श्
– गजः + चलति = गजश्चलति
– बालकः + छलयति = बालकश्छलयति
– गुरोः + शान्तिः = गुरोश्शान्तिः
iii. : + ट्/ठ्/ष् = : -> ष्
– रामः + टीकते = रामष्टीकते
– रामः + ठक्कुरः = रामष्ठक्कुरः
– रामः + षष्ठः = रामष्षष्ठः

IV. लोपः

– विसर्गलोपे अवकाशः (space) भवति।
– पुनः सन्धिः न भवति।
i. आ + : + मृदुवर्णः = : -> (लोपः)
– देवाः + गच्छन्ति = देवा गच्छन्ति
– छात्राः + आगच्छन्ति = छात्रा आगच्छन्ति।
ii. अ + : + अभिन्नस्वरः = : -> (लोपः)
– अर्जुनः + उवाच = अर्जुन उवाच
– छात्रः + इच्छति = छात्र इच्छति
– अतः + एव = अतएव
iii. सः/एषः + अभिन्नवर्णः = : -> (लोपः)
– सः बालकः = स बालकः
– सः ईश्वरः = स ईश्वरः
– सः कपोतः = स कपोतः
– एषः बालकः = एष बालकः
– एषः ईश्वरः = एष ईश्वरः
– एषः कपोतः = एष कपोतः

Leave a Comment