निर। अव्ययीभाव समास

निर् का अर्थ

अभावार्थे निर् इत्यस्य प्रयोगः भवति।

– कक्षा कौमुदी

अभाव के अर्थ में निर् इस अव्यय का प्रयोग होता है।

अभाव किसे कहते हैं?

  • भू – भवति
    • होना
    • To be
  • भाव – अस्तित्व,
  • अभाव – अस्तित्व ना होना

विग्रहसूत्र

(पूर्वपद + षष्ठी) अभावः

उदाहरण

यहाँ निर् के साथ अव्ययीभाव समास कैसे होता है?

मनुष्यस्य अभावः

  • मनुष्यस्य अभावः
    • अभाव यह शब्द तथा पूर्वपद की षष्ठी विभक्ति को हटाना
  • निर् + मनुष्य
    • निर् को पूर्व में रखना
  • निर्मनुष्य
    • सन्धि करना
  • निर्मनुष्यम्
    • नपुंसक लिंग एकवचन बनाना

मनुष्यस्य अभवः – निर्मनुष्यम्

निर् अव्ययीभाव समास के उदाहरण

  • ग्रामः निर्जलम् अस्ति।
  • आशायाः अभावः – निराशम्
  • अभ्यासस्य अभावः – निरभ्यासम्

विशेष नियम १

यदि उत्तरपद की शुरुआत में क्, ख्, प्, फ इन में से कोई वर्ण हो, तो निर् की जगह निष् होता है।

जैसे की –

कण्टकानाम् अभावः

  • निर् कण्टकम्
  • निष् कण्टकम्
  • निष्कण्टकम्

कपटस्य अभावः

  • निर् कपटम्
  • निष् कपटम्
  • निष्कपटम्

प्राणानाम् अभावः

  • निर् प्राणम्
  • निष् प्राणम्
  • निष्प्राणम्

फलस्य अभावः

  • निर् फलम्
  • निष् फलम्
  • निष्फलम्

फलानाम् अभावः

  • निर् फलम्
  • निष् फलम्
  • निष्फलम्

खगानाम् अभावः

  • निर् खगम्
  • निष् खगम्
  • निष्खगम्

खट्वायाः अभावः

  • निर् खट्वम्
  • निष् खट्वम्
  • निष्खट्वम्

कलायाः अभावः

  • निर् कलम्
  • निष् कलम्
  • निष्कलम्

कलङ्कस्य अभावः

  • निर् कलङ्कम्
  • निष् कलङ्कम्
  • निष्कलङ्कम्

विशेष नियम २

यदि उत्तरपद की शुरुआत में च्, छ्, हो तो निर् की जगह निश् का प्रयोग होता है।

जैसे कि –

चलस्य अभावः

  • निर् चलम्
  • निश् चलम्
  • निश्चलम्

चिन्तायाः अभावः

  • निर् चिन्तम्
  • निश् चिन्तम्
  • निश्चिन्तम्

छत्रस्य अभावः

  • निर् छत्रम्
  • निश् छत्रम्
  • निश्छत्रम्

शङ्कायाः अभावः

  • निर् शङ्कम्
  • निश् शङ्कम्
  • निश्शङ्कम्

2 thoughts on “निर। अव्ययीभाव समास”

  1. निर्बलः इस पद में समास क्या होगा?
    स्पष्ट करते हुए बतायेगा और मुझे 9981154033 इस मोबाईल नम्बर पर भेजे

    Reply

Leave a Reply