निर् का अर्थ
अभावार्थे निर् इत्यस्य प्रयोगः भवति।
– कक्षा कौमुदी
अभाव के अर्थ में निर् इस अव्यय का प्रयोग होता है।
अभाव किसे कहते हैं?
- भू – भवति
- होना
- To be
- भाव – अस्तित्व,
- अभाव – अस्तित्व ना होना
विग्रहसूत्र
(पूर्वपद + षष्ठी) अभावः
उदाहरण
यहाँ निर् के साथ अव्ययीभाव समास कैसे होता है?
मनुष्यस्य अभावः
- मनुष्य
स्यअभावः- अभाव यह शब्द तथा पूर्वपद की षष्ठी विभक्ति को हटाना
- निर् + मनुष्य
- निर् को पूर्व में रखना
- निर्मनुष्य
- सन्धि करना
- निर्मनुष्यम्
- नपुंसक लिंग एकवचन बनाना
मनुष्यस्य अभवः – निर्मनुष्यम्
निर् अव्ययीभाव समास के उदाहरण
- ग्रामः निर्जलम् अस्ति।
- आशायाः अभावः – निराशम्
- अभ्यासस्य अभावः – निरभ्यासम्
विशेष नियम १
यदि उत्तरपद की शुरुआत में क्, ख्, प्, फ इन में से कोई वर्ण हो, तो निर् की जगह निष् होता है।
जैसे की –
कण्टकानाम् अभावः
- निर् कण्टकम्
- निष् कण्टकम्
- निष्कण्टकम्
कपटस्य अभावः
- निर् कपटम्
- निष् कपटम्
- निष्कपटम्
प्राणानाम् अभावः
- निर् प्राणम्
- निष् प्राणम्
- निष्प्राणम्
फलस्य अभावः
- निर् फलम्
- निष् फलम्
- निष्फलम्
फलानाम् अभावः
- निर् फलम्
- निष् फलम्
- निष्फलम्
खगानाम् अभावः
- निर् खगम्
- निष् खगम्
- निष्खगम्
खट्वायाः अभावः
- निर् खट्वम्
- निष् खट्वम्
- निष्खट्वम्
कलायाः अभावः
- निर् कलम्
- निष् कलम्
- निष्कलम्
कलङ्कस्य अभावः
- निर् कलङ्कम्
- निष् कलङ्कम्
- निष्कलङ्कम्
विशेष नियम २
यदि उत्तरपद की शुरुआत में च्, छ्, हो तो निर् की जगह निश् का प्रयोग होता है।
जैसे कि –
चलस्य अभावः
- निर् चलम्
- निश् चलम्
- निश्चलम्
चिन्तायाः अभावः
- निर् चिन्तम्
- निश् चिन्तम्
- निश्चिन्तम्
छत्रस्य अभावः
- निर् छत्रम्
- निश् छत्रम्
- निश्छत्रम्
शङ्कायाः अभावः
- निर् शङ्कम्
- निश् शङ्कम्
- निश्शङ्कम्
निर्बलः इस पद में समास क्या होगा?
स्पष्ट करते हुए बतायेगा और मुझे 9981154033 इस मोबाईल नम्बर पर भेजे
निर्बलः इस पद में समास क्या है और इस 9981154033 पर भेजे धन्यवाद