जिस समास में पूर्वपद को द्वितीया विभक्ति लगाने से समास का सही विग्रह होता है उस समास को द्वितीया तत्पुरुष समास कहते हैं। यूँ तो हम जानते हैं कि द्वितीया विभक्ति किस-किस अर्थों में प्रयुक्त होती है। परन्तु समासप्रकरण में कुछ खास शब्द हैं जो यदि समास के उत्तरपद में हो, तो हम पूर्वपद को द्वितीया विभक्ति लगाकर समासच्छेद कर सकते हैं। उन शब्द पाणिनीय अष्टाध्यायी में – द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः २।१।२४॥ इस सूत्र में बताए हैं –
इस सूत्र के अनुसार द्वितीया विभक्ति वाला कोई भी समर्थ पद श्रित, अतीत, पतित, गत, अत्यस्त, प्राप्त और आपन्न इन शब्दों के साथ समास कर लेता है।
पूर्वपद | उत्तरपद |
शब्द + द्वितीया | श्रित / अतीत / पतित / गत / अत्यस्त / प्राप्त / आपन्न |
चूँकि यहां पूर्वपद द्वितीया विभक्ति में था, अतः यह समसा द्वितीया तत्पुरुष समास कहलाता है।
अब हम क्रमशः उत्तरपद में आनेवाले शब्दों का अभ्यास करते हैं।
श्रित
श्रित इस शब्द से द्वितीया तत्पुरुष समास को इस वीडिओ में समझाया है। आप इस वीडिओ के देख सकते हैं –
द्वितीया तत्पुरुष समास के उदाहरण – श्रित / आश्रित शब्द
- देवं श्रितः – देवश्रितः
- देवश्रितः भक्तः पूजां करोति।
- देवम् आश्रितः – देवाश्रितः
- देवमाश्रितः भक्तः पूजां करोति।
- विद्यां श्रितः – विद्याश्रितः
- विद्याश्रितः छात्रः उत्तीर्णः भवति।
- ज्ञानं श्रितः – ज्ञानश्रितः
- शिक्षकः ज्ञानश्रितान् छात्रान् पाठयति।
- वृक्षं श्रितः – वृक्षश्रितः
- वृक्षश्रिताः पथिकाः छायां प्राप्नुवन्ति।
- कष्टम् आश्रितः – कष्टाश्रितः
- कष्टाश्रिताः जनाः धनम् अर्जयन्ति।
- धर्मम् आश्रितः – धर्माश्रितः
- धर्माश्रितः जनः पुण्यवान् भवति।
अतीत
अतीत शब्द से द्वितीया तत्पुरुष समास को उदाहरणों के साथ इस वीडिओ में विस्तार से समझाया है। कृपया यह वीडिओ देखिए –
द्वितीया तत्पुरुष समास के उदाहरण – अतीत शब्द
- वनम् अतीतः – वनातीतः
- रामः वनातीतः अस्ति।
- इन्द्रियम् अतीतः – इन्द्रियातीतः
- जतुका इन्द्रियातीतं ध्वनिं करोति।
- दुःखम् अतीतः – दुःखातीतः
- संन्यासी दुःखातीतः भवति।
- शब्दम् अतीतः – शब्दातीतः
- सङ्गीतस्य आनन्दः शब्दातीतः भवति।
- कालम् अतीतः – कालातीतः
- ईश्वरस्य महिमा कालातीतः।
पतित
पतित शब्द से द्वितीया तत्पुरुष समास को उदाहरणों के साथ इस वीडिओ में विस्तार से समझाया है। कृपया यह वीडिओ देखिए –
द्वितीया तत्पुरुष समास के उदाहरण – पतित शब्द
- कूपं पतितः – कूपपतितः
- जनाः कूपपतितं मनुष्यं रज्वा उद्धरन्ति।
- नरकं पतितः – नरकपतितः
- यमदूताः नरकपतितं मनुष्यं पीडयन्ति।
- लोभं पतितः – लोभपतितः
- लोभपतितस्य मनुष्यस्य धनहानिः भवति।
- द्वेषं पतितः – द्वेषपतितः
- द्वेषपतितस्य बुद्धिः नश्यति।
गत
- ग्रामं गतः – ग्रामगतः
- अहं ग्रामगतं मित्रं स्मरामि
- गृहं गतः – गृहगतः
- शिक्षकः गृहगतं छात्रम् आह्वयति।
- स्वर्गगतः – स्वर्गं गतः
- स्वर्गगतः मनुष्यः पुनः पृथिवीं न आयाति।
अत्यस्त
- तुहिनम् अत्यस्त – तुहिनात्यस्य
प्राप्त
- सुखं प्राप्तः – सुखप्राप्तः
- सुखप्राप्तः जनः सन्तुष्टः भवति।
- दुःखं प्राप्तः – दुःखप्राप्तः
- दुःखप्राप्तः जनः निराशः भवति।
- ज्ञानं प्राप्तः – ज्ञानप्राप्तः
- ज्ञानप्राप्तः जनः सन्मानं लभते।
- उपाधिं प्राप्तः – उपाधिप्राप्तः
- उपाधिप्राप्तः जनः वृत्तिं लभते।
आपन्न
- सुखम् आपन्नः – सुखापन्नः
- सुखापन्नः जनः सन्तुष्टः भवति।
- दुःखम् आपन्नः – दुःखापन्नः
- दुःखापन्नः जनः निराशः भवति।