नश्चापदान्तस्य झलि ८।३।२४॥

पदच्छेद

नः च अपदान्तस्य झलि

अनुवृत्ति

मः (मोऽनुस्वारः)। अनुस्वारः (मोऽनुस्वारः)।

सम्पूर्ण सूत्र

मः नः च अपदान्तस्य (अनुस्वारः) झलि।

  • मः – म् का
  • नः – न् का
  • च – और
  • अपदान्तस्य – जो पद के अन्त में नहीं है
  • अनुस्वारः – अनुस्वार होता है
  • झलि – झल् में

सूत्र का हिन्दी अर्थ

मः नः च, पदान्तस्य, (अनुस्वारः) झलि।

म् का और न् का, जो पद के अन्त में नहीं है, अनुस्वार होता है झल् में

उदाहरण

यशांसि*

  • यशान्सि*
    • न् + स् …. नश्चापदान्तस्य झलि।
      • न् – अपदान्त
      • स् – झल्
    • ॱ + स्
  • यशान् + सि
  • यशां + सि
  • यशांसि।

आक्रंस्यते

आक्रन्स्यते।

  • न् + स् …. नश्चापदान्तस्य झलि।
    • न् – अपादान्त न्
    • स् – झल्
  • ॱ + स्

आक्रन् + स्यते।

आक्रं + स्यते

आक्रंस्यते।

Leave a Comment