अस्मद् शब्द के रूप
अस्मद् एकवचनम् द्विवचनम् बहुवचनम् प्रथमा अहम् आवाम् वयम् द्वितीया माम् / मा आवाम् / नौ अस्मान् / नः तृतीया मया आवाभ्याम् अस्माभिः चतुर्थी मह्यम् / मे आवाभ्याम् / नौ अस्मभ्यम् / नः पञ्चमी मत् आवाभ्याम् अस्मत् षष्ठी मम / मे आवयोः / नौ अस्माकम् / नः सप्तमी मयि आवयोः अस्मासु … Read more