आद्गुणः ६।१।८७॥
सूत्रच्छेदः आत् गुणः अनुवृत्तिः अचि अधिकारः एकः पूर्वपरयोः सम्पूर्णं सूत्रम् आत् (एकः पूर्वपरयोः) गुणः (अचि) सूत्र का अर्थः आत् – अ से एकः – एक पूर्वपरयोः – पूर्व और पर (दोनों की) जगह पर गुणः – अ, ए, ओ अचि – अच् में उदाहरणम् गण + ईशः – गणेशः ग (ण + ई)शः ग (ण् … Read more